Declension of गवेषक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गवेषकः
गवेषकौ
गवेषकाः
Vocative
गवेषक
गवेषकौ
गवेषकाः
Accusative
गवेषकम्
गवेषकौ
गवेषकान्
Instrumental
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
Dative
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
Ablative
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
Genitive
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
Locative
गवेषके
गवेषकयोः
गवेषकेषु
 
Sing.
Dual
Plu.
Nomin.
गवेषकः
गवेषकौ
गवेषकाः
Vocative
गवेषक
गवेषकौ
गवेषकाः
Accus.
गवेषकम्
गवेषकौ
गवेषकान्
Instrum.
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
Dative
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
Ablative
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
Genitive
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
Locative
गवेषके
गवेषकयोः
गवेषकेषु


Others