गवनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गवनीयः
गवनीयौ
गवनीयाः
సంబోధన
गवनीय
गवनीयौ
गवनीयाः
ద్వితీయా
गवनीयम्
गवनीयौ
गवनीयान्
తృతీయా
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
చతుర్థీ
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
పంచమీ
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
షష్ఠీ
गवनीयस्य
गवनीययोः
गवनीयानाम्
సప్తమీ
गवनीये
गवनीययोः
गवनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गवनीयः
गवनीयौ
गवनीयाः
సంబోధన
गवनीय
गवनीयौ
गवनीयाः
ద్వితీయా
गवनीयम्
गवनीयौ
गवनीयान्
తృతీయా
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
చతుర్థీ
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
పంచమీ
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
షష్ఠీ
गवनीयस्य
गवनीययोः
गवनीयानाम्
సప్తమీ
गवनीये
गवनीययोः
गवनीयेषु


ఇతరులు