गल्हित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गल्हितः
गल्हितौ
गल्हिताः
సంబోధన
गल्हित
गल्हितौ
गल्हिताः
ద్వితీయా
गल्हितम्
गल्हितौ
गल्हितान्
తృతీయా
गल्हितेन
गल्हिताभ्याम्
गल्हितैः
చతుర్థీ
गल्हिताय
गल्हिताभ्याम्
गल्हितेभ्यः
పంచమీ
गल्हितात् / गल्हिताद्
गल्हिताभ्याम्
गल्हितेभ्यः
షష్ఠీ
गल्हितस्य
गल्हितयोः
गल्हितानाम्
సప్తమీ
गल्हिते
गल्हितयोः
गल्हितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गल्हितः
गल्हितौ
गल्हिताः
సంబోధన
गल्हित
गल्हितौ
गल्हिताः
ద్వితీయా
गल्हितम्
गल्हितौ
गल्हितान्
తృతీయా
गल्हितेन
गल्हिताभ्याम्
गल्हितैः
చతుర్థీ
गल्हिताय
गल्हिताभ्याम्
गल्हितेभ्यः
పంచమీ
गल्हितात् / गल्हिताद्
गल्हिताभ्याम्
गल्हितेभ्यः
షష్ఠీ
गल्हितस्य
गल्हितयोः
गल्हितानाम्
సప్తమీ
गल्हिते
गल्हितयोः
गल्हितेषु


ఇతరులు