Declension of गल्भित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गल्भितः
गल्भितौ
गल्भिताः
Vocative
गल्भित
गल्भितौ
गल्भिताः
Accusative
गल्भितम्
गल्भितौ
गल्भितान्
Instrumental
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
Dative
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
Ablative
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
Genitive
गल्भितस्य
गल्भितयोः
गल्भितानाम्
Locative
गल्भिते
गल्भितयोः
गल्भितेषु
 
Sing.
Dual
Plu.
Nomin.
गल्भितः
गल्भितौ
गल्भिताः
Vocative
गल्भित
गल्भितौ
गल्भिताः
Accus.
गल्भितम्
गल्भितौ
गल्भितान्
Instrum.
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
Dative
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
Ablative
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
Genitive
गल्भितस्य
गल्भितयोः
गल्भितानाम्
Locative
गल्भिते
गल्भितयोः
गल्भितेषु


Others