गर्धयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
సంబోధన
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ద్వితీయా
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
తృతీయా
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
చతుర్థీ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
పంచమీ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
షష్ఠీ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
సప్తమీ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
సంబోధన
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ద్వితీయా
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
తృతీయా
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
చతుర్థీ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
పంచమీ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
షష్ఠీ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
సప్తమీ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


ఇతరులు