Declension of गर्धयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
Vocative
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
Accusative
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
Instrumental
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
Dative
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
Ablative
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
Genitive
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
Locative
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
Vocative
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
Accus.
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
Instrum.
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
Dative
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
Ablative
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
Genitive
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
Locative
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


Others