गमनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गमनीयः
गमनीयौ
गमनीयाः
సంబోధన
गमनीय
गमनीयौ
गमनीयाः
ద్వితీయా
गमनीयम्
गमनीयौ
गमनीयान्
తృతీయా
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
చతుర్థీ
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
పంచమీ
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
షష్ఠీ
गमनीयस्य
गमनीययोः
गमनीयानाम्
సప్తమీ
गमनीये
गमनीययोः
गमनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गमनीयः
गमनीयौ
गमनीयाः
సంబోధన
गमनीय
गमनीयौ
गमनीयाः
ద్వితీయా
गमनीयम्
गमनीयौ
गमनीयान्
తృతీయా
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
చతుర్థీ
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
పంచమీ
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
షష్ఠీ
गमनीयस्य
गमनीययोः
गमनीयानाम्
సప్తమీ
गमनीये
गमनीययोः
गमनीयेषु


ఇతరులు