गन्धयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
సంబోధన
गन्धयमान
गन्धयमानौ
गन्धयमानाः
ద్వితీయా
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
తృతీయా
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
చతుర్థీ
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
పంచమీ
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
షష్ఠీ
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
సప్తమీ
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
సంబోధన
गन्धयमान
गन्धयमानौ
गन्धयमानाः
ద్వితీయా
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
తృతీయా
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
చతుర్థీ
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
పంచమీ
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
షష్ఠీ
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
సప్తమీ
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु


ఇతరులు