Declension of गन्धयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
Vocative
गन्धयमान
गन्धयमानौ
गन्धयमानाः
Accusative
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
Instrumental
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
Dative
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
Ablative
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
Genitive
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
Locative
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु
 
Sing.
Dual
Plu.
Nomin.
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
Vocative
गन्धयमान
गन्धयमानौ
गन्धयमानाः
Accus.
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
Instrum.
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
Dative
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
Ablative
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
Genitive
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
Locative
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु


Others