गन्धनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
సంబోధన
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ద్వితీయా
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
తృతీయా
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
చతుర్థీ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
పంచమీ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
షష్ఠీ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
సప్తమీ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
సంబోధన
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ద్వితీయా
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
తృతీయా
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
చతుర్థీ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
పంచమీ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
షష్ఠీ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
సప్తమీ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


ఇతరులు