Declension of गन्धनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
Vocative
गन्धनीय
गन्धनीयौ
गन्धनीयाः
Accusative
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
Instrumental
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
Dative
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
Ablative
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
Genitive
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
Locative
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
Sing.
Dual
Plu.
Nomin.
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
Vocative
गन्धनीय
गन्धनीयौ
गन्धनीयाः
Accus.
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
Instrum.
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
Dative
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
Ablative
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
Genitive
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
Locative
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


Others