गन्धक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गन्धकः
गन्धकौ
गन्धकाः
సంబోధన
गन्धक
गन्धकौ
गन्धकाः
ద్వితీయా
गन्धकम्
गन्धकौ
गन्धकान्
తృతీయా
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
చతుర్థీ
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
పంచమీ
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
షష్ఠీ
गन्धकस्य
गन्धकयोः
गन्धकानाम्
సప్తమీ
गन्धके
गन्धकयोः
गन्धकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गन्धकः
गन्धकौ
गन्धकाः
సంబోధన
गन्धक
गन्धकौ
गन्धकाः
ద్వితీయా
गन्धकम्
गन्धकौ
गन्धकान्
తృతీయా
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
చతుర్థీ
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
పంచమీ
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
షష్ఠీ
गन्धकस्य
गन्धकयोः
गन्धकानाम्
సప్తమీ
गन्धके
गन्धकयोः
गन्धकेषु


ఇతరులు