गन्धक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गन्धकः
गन्धकौ
गन्धकाः
সম্বোধন
गन्धक
गन्धकौ
गन्धकाः
দ্বিতীয়া
गन्धकम्
गन्धकौ
गन्धकान्
তৃতীয়া
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
চতুর্থী
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
পঞ্চমী
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ষষ্ঠী
गन्धकस्य
गन्धकयोः
गन्धकानाम्
সপ্তমী
गन्धके
गन्धकयोः
गन्धकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गन्धकः
गन्धकौ
गन्धकाः
সম্বোধন
गन्धक
गन्धकौ
गन्धकाः
দ্বিতীয়া
गन्धकम्
गन्धकौ
गन्धकान्
তৃতীয়া
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
চতুর্থী
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
পঞ্চমী
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ষষ্ঠী
गन्धकस्य
गन्धकयोः
गन्धकानाम्
সপ্তমী
गन्धके
गन्धकयोः
गन्धकेषु


অন্যান্য