Declension of गन्धक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गन्धकः
गन्धकौ
गन्धकाः
Vocative
गन्धक
गन्धकौ
गन्धकाः
Accusative
गन्धकम्
गन्धकौ
गन्धकान्
Instrumental
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
Dative
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
Ablative
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
Genitive
गन्धकस्य
गन्धकयोः
गन्धकानाम्
Locative
गन्धके
गन्धकयोः
गन्धकेषु
 
Sing.
Dual
Plu.
Nomin.
गन्धकः
गन्धकौ
गन्धकाः
Vocative
गन्धक
गन्धकौ
गन्धकाः
Accus.
गन्धकम्
गन्धकौ
गन्धकान्
Instrum.
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
Dative
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
Ablative
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
Genitive
गन्धकस्य
गन्धकयोः
गन्धकानाम्
Locative
गन्धके
गन्धकयोः
गन्धकेषु


Others