गदयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गदयितव्यः
गदयितव्यौ
गदयितव्याः
సంబోధన
गदयितव्य
गदयितव्यौ
गदयितव्याः
ద్వితీయా
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
తృతీయా
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
చతుర్థీ
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
పంచమీ
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
షష్ఠీ
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
సప్తమీ
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गदयितव्यः
गदयितव्यौ
गदयितव्याः
సంబోధన
गदयितव्य
गदयितव्यौ
गदयितव्याः
ద్వితీయా
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
తృతీయా
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
చతుర్థీ
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
పంచమీ
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
షష్ఠీ
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
సప్తమీ
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु


ఇతరులు