Declension of गदयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गदयितव्यः
गदयितव्यौ
गदयितव्याः
Vocative
गदयितव्य
गदयितव्यौ
गदयितव्याः
Accusative
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
Instrumental
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
Dative
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
Ablative
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
Genitive
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
Locative
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गदयितव्यः
गदयितव्यौ
गदयितव्याः
Vocative
गदयितव्य
गदयितव्यौ
गदयितव्याः
Accus.
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
Instrum.
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
Dative
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
Ablative
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
Genitive
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
Locative
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु


Others