Declension of गणयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गणयमानः
गणयमानौ
गणयमानाः
Vocative
गणयमान
गणयमानौ
गणयमानाः
Accusative
गणयमानम्
गणयमानौ
गणयमानान्
Instrumental
गणयमानेन
गणयमानाभ्याम्
गणयमानैः
Dative
गणयमानाय
गणयमानाभ्याम्
गणयमानेभ्यः
Ablative
गणयमानात् / गणयमानाद्
गणयमानाभ्याम्
गणयमानेभ्यः
Genitive
गणयमानस्य
गणयमानयोः
गणयमानानाम्
Locative
गणयमाने
गणयमानयोः
गणयमानेषु
 
Sing.
Dual
Plu.
Nomin.
गणयमानः
गणयमानौ
गणयमानाः
Vocative
गणयमान
गणयमानौ
गणयमानाः
Accus.
गणयमानम्
गणयमानौ
गणयमानान्
Instrum.
गणयमानेन
गणयमानाभ्याम्
गणयमानैः
Dative
गणयमानाय
गणयमानाभ्याम्
गणयमानेभ्यः
Ablative
गणयमानात् / गणयमानाद्
गणयमानाभ्याम्
गणयमानेभ्यः
Genitive
गणयमानस्य
गणयमानयोः
गणयमानानाम्
Locative
गणयमाने
गणयमानयोः
गणयमानेषु


Others