गडक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गडकः
गडकौ
गडकाः
సంబోధన
गडक
गडकौ
गडकाः
ద్వితీయా
गडकम्
गडकौ
गडकान्
తృతీయా
गडकेन
गडकाभ्याम्
गडकैः
చతుర్థీ
गडकाय
गडकाभ्याम्
गडकेभ्यः
పంచమీ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
షష్ఠీ
गडकस्य
गडकयोः
गडकानाम्
సప్తమీ
गडके
गडकयोः
गडकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गडकः
गडकौ
गडकाः
సంబోధన
गडक
गडकौ
गडकाः
ద్వితీయా
गडकम्
गडकौ
गडकान्
తృతీయా
गडकेन
गडकाभ्याम्
गडकैः
చతుర్థీ
गडकाय
गडकाभ्याम्
गडकेभ्यः
పంచమీ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
షష్ఠీ
गडकस्य
गडकयोः
गडकानाम्
సప్తమీ
गडके
गडकयोः
गडकेषु


ఇతరులు