Declension of गडक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गडकः
गडकौ
गडकाः
Vocative
गडक
गडकौ
गडकाः
Accusative
गडकम्
गडकौ
गडकान्
Instrumental
गडकेन
गडकाभ्याम्
गडकैः
Dative
गडकाय
गडकाभ्याम्
गडकेभ्यः
Ablative
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
Genitive
गडकस्य
गडकयोः
गडकानाम्
Locative
गडके
गडकयोः
गडकेषु
 
Sing.
Dual
Plu.
Nomin.
गडकः
गडकौ
गडकाः
Vocative
गडक
गडकौ
गडकाः
Accus.
गडकम्
गडकौ
गडकान्
Instrum.
गडकेन
गडकाभ्याम्
गडकैः
Dative
गडकाय
गडकाभ्याम्
गडकेभ्यः
Ablative
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
Genitive
गडकस्य
गडकयोः
गडकानाम्
Locative
गडके
गडकयोः
गडकेषु


Others