गञ्जा శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गञ्जा
गञ्जे
गञ्जाः
సంబోధన
गञ्जे
गञ्जे
गञ्जाः
ద్వితీయా
गञ्जाम्
गञ्जे
गञ्जाः
తృతీయా
गञ्जया
गञ्जाभ्याम्
गञ्जाभिः
చతుర్థీ
गञ्जायै
गञ्जाभ्याम्
गञ्जाभ्यः
పంచమీ
गञ्जायाः
गञ्जाभ्याम्
गञ्जाभ्यः
షష్ఠీ
गञ्जायाः
गञ्जयोः
गञ्जानाम्
సప్తమీ
गञ्जायाम्
गञ्जयोः
गञ्जासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गञ्जा
गञ्जे
गञ्जाः
సంబోధన
गञ्जे
गञ्जे
गञ्जाः
ద్వితీయా
गञ्जाम्
गञ्जे
गञ्जाः
తృతీయా
गञ्जया
गञ्जाभ्याम्
गञ्जाभिः
చతుర్థీ
गञ्जायै
गञ्जाभ्याम्
गञ्जाभ्यः
పంచమీ
गञ्जायाः
गञ्जाभ्याम्
गञ्जाभ्यः
షష్ఠీ
गञ्जायाः
गञ्जयोः
गञ्जानाम्
సప్తమీ
गञ्जायाम्
गञ्जयोः
गञ्जासु


ఇతరులు