गच्छत् శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गच्छन्
गच्छन्तौ
गच्छन्तः
సంబోధన
गच्छन्
गच्छन्तौ
गच्छन्तः
ద్వితీయా
गच्छन्तम्
गच्छन्तौ
गच्छतः
తృతీయా
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
చతుర్థీ
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
పంచమీ
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
షష్ఠీ
गच्छतः
गच्छतोः
गच्छताम्
సప్తమీ
गच्छति
गच्छतोः
गच्छत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गच्छन्
गच्छन्तौ
गच्छन्तः
సంబోధన
गच्छन्
गच्छन्तौ
गच्छन्तः
ద్వితీయా
गच्छन्तम्
गच्छन्तौ
गच्छतः
తృతీయా
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
చతుర్థీ
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
పంచమీ
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
షష్ఠీ
गच्छतः
गच्छतोः
गच्छताम्
సప్తమీ
गच्छति
गच्छतोः
गच्छत्सु


ఇతరులు