Declension of गङ्गा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
गङ्गा
गङ्गे
गङ्गाः
Vocative
गङ्गे
गङ्गे
गङ्गाः
Accusative
गङ्गाम्
गङ्गे
गङ्गाः
Instrumental
गङ्गया
गङ्गाभ्याम्
गङ्गाभिः
Dative
गङ्गायै
गङ्गाभ्याम्
गङ्गाभ्यः
Ablative
गङ्गायाः
गङ्गाभ्याम्
गङ्गाभ्यः
Genitive
गङ्गायाः
गङ्गयोः
गङ्गानाम्
Locative
गङ्गायाम्
गङ्गयोः
गङ्गासु
 
Sing.
Dual
Plu.
Nomin.
गङ्गा
गङ्गे
गङ्गाः
Vocative
गङ्गे
गङ्गे
गङ्गाः
Accus.
गङ्गाम्
गङ्गे
गङ्गाः
Instrum.
गङ्गया
गङ्गाभ्याम्
गङ्गाभिः
Dative
गङ्गायै
गङ्गाभ्याम्
गङ्गाभ्यः
Ablative
गङ्गायाः
गङ्गाभ्याम्
गङ्गाभ्यः
Genitive
गङ्गायाः
गङ्गयोः
गङ्गानाम्
Locative
गङ्गायाम्
गङ्गयोः
गङ्गासु