खेवनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खेवनीयः
खेवनीयौ
खेवनीयाः
సంబోధన
खेवनीय
खेवनीयौ
खेवनीयाः
ద్వితీయా
खेवनीयम्
खेवनीयौ
खेवनीयान्
తృతీయా
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
చతుర్థీ
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
పంచమీ
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
షష్ఠీ
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
సప్తమీ
खेवनीये
खेवनीययोः
खेवनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खेवनीयः
खेवनीयौ
खेवनीयाः
సంబోధన
खेवनीय
खेवनीयौ
खेवनीयाः
ద్వితీయా
खेवनीयम्
खेवनीयौ
खेवनीयान्
తృతీయా
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
చతుర్థీ
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
పంచమీ
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
షష్ఠీ
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
సప్తమీ
खेवनीये
खेवनीययोः
खेवनीयेषु


ఇతరులు