खेवनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
खेवनीयः
खेवनीयौ
खेवनीयाः
সম্বোধন
खेवनीय
खेवनीयौ
खेवनीयाः
দ্বিতীয়া
खेवनीयम्
खेवनीयौ
खेवनीयान्
তৃতীয়া
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
চতুর্থী
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
পঞ্চমী
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ষষ্ঠী
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
সপ্তমী
खेवनीये
खेवनीययोः
खेवनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
खेवनीयः
खेवनीयौ
खेवनीयाः
সম্বোধন
खेवनीय
खेवनीयौ
खेवनीयाः
দ্বিতীয়া
खेवनीयम्
खेवनीयौ
खेवनीयान्
তৃতীয়া
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
চতুর্থী
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
পঞ্চমী
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ষষ্ঠী
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
সপ্তমী
खेवनीये
खेवनीययोः
खेवनीयेषु


অন্যান্য