खेलितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खेलितव्यः
खेलितव्यौ
खेलितव्याः
సంబోధన
खेलितव्य
खेलितव्यौ
खेलितव्याः
ద్వితీయా
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
తృతీయా
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
చతుర్థీ
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
పంచమీ
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
షష్ఠీ
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
సప్తమీ
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खेलितव्यः
खेलितव्यौ
खेलितव्याः
సంబోధన
खेलितव्य
खेलितव्यौ
खेलितव्याः
ద్వితీయా
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
తృతీయా
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
చతుర్థీ
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
పంచమీ
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
షష్ఠీ
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
సప్తమీ
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु


ఇతరులు