Declension of खेलितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खेलितव्यः
खेलितव्यौ
खेलितव्याः
Vocative
खेलितव्य
खेलितव्यौ
खेलितव्याः
Accusative
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
Instrumental
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
Dative
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
Ablative
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
Genitive
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
Locative
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु
 
Sing.
Dual
Plu.
Nomin.
खेलितव्यः
खेलितव्यौ
खेलितव्याः
Vocative
खेलितव्य
खेलितव्यौ
खेलितव्याः
Accus.
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
Instrum.
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
Dative
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
Ablative
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
Genitive
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
Locative
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु


Others