Declension of खेत्तव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
Vocative
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
Accusative
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
Instrumental
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
Dative
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
Ablative
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
Genitive
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
Locative
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु
 
Sing.
Dual
Plu.
Nomin.
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
Vocative
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
Accus.
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
Instrum.
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
Dative
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
Ablative
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
Genitive
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
Locative
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु


Others