Declension of खेटित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खेटितः
खेटितौ
खेटिताः
Vocative
खेटित
खेटितौ
खेटिताः
Accusative
खेटितम्
खेटितौ
खेटितान्
Instrumental
खेटितेन
खेटिताभ्याम्
खेटितैः
Dative
खेटिताय
खेटिताभ्याम्
खेटितेभ्यः
Ablative
खेटितात् / खेटिताद्
खेटिताभ्याम्
खेटितेभ्यः
Genitive
खेटितस्य
खेटितयोः
खेटितानाम्
Locative
खेटिते
खेटितयोः
खेटितेषु
 
Sing.
Dual
Plu.
Nomin.
खेटितः
खेटितौ
खेटिताः
Vocative
खेटित
खेटितौ
खेटिताः
Accus.
खेटितम्
खेटितौ
खेटितान्
Instrum.
खेटितेन
खेटिताभ्याम्
खेटितैः
Dative
खेटिताय
खेटिताभ्याम्
खेटितेभ्यः
Ablative
खेटितात् / खेटिताद्
खेटिताभ्याम्
खेटितेभ्यः
Genitive
खेटितस्य
खेटितयोः
खेटितानाम्
Locative
खेटिते
खेटितयोः
खेटितेषु


Others