खूर्दितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ద్వితీయా
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
తృతీయా
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
చతుర్థీ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
పంచమీ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
షష్ఠీ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
సప్తమీ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ద్వితీయా
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
తృతీయా
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
చతుర్థీ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
పంచమీ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
షష్ఠీ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
సప్తమీ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु


ఇతరులు