खूर्दितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
দ্বিতীয়া
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
তৃতীয়া
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
চতুর্থী
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
পঞ্চমী
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ষষ্ঠী
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
সপ্তমী
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
দ্বিতীয়া
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
তৃতীয়া
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
চতুর্থী
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
পঞ্চমী
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ষষ্ঠী
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
সপ্তমী
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु


অন্যান্য