Declension of खूर्दितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
Accusative
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
Instrumental
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
Dative
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
Ablative
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
Genitive
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
Locative
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु
 
Sing.
Dual
Plu.
Nomin.
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
Accus.
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
Instrum.
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
Dative
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
Ablative
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
Genitive
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
Locative
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु


Others