Declension of खुर्दित

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
खुर्दितम्
खुर्दिते
खुर्दितानि
Vocative
खुर्दित
खुर्दिते
खुर्दितानि
Accusative
खुर्दितम्
खुर्दिते
खुर्दितानि
Instrumental
खुर्दितेन
खुर्दिताभ्याम्
खुर्दितैः
Dative
खुर्दिताय
खुर्दिताभ्याम्
खुर्दितेभ्यः
Ablative
खुर्दितात् / खुर्दिताद्
खुर्दिताभ्याम्
खुर्दितेभ्यः
Genitive
खुर्दितस्य
खुर्दितयोः
खुर्दितानाम्
Locative
खुर्दिते
खुर्दितयोः
खुर्दितेषु
 
Sing.
Dual
Plu.
Nomin.
खुर्दितम्
खुर्दिते
खुर्दितानि
Vocative
खुर्दित
खुर्दिते
खुर्दितानि
Accus.
खुर्दितम्
खुर्दिते
खुर्दितानि
Instrum.
खुर्दितेन
खुर्दिताभ्याम्
खुर्दितैः
Dative
खुर्दिताय
खुर्दिताभ्याम्
खुर्दितेभ्यः
Ablative
खुर्दितात् / खुर्दिताद्
खुर्दिताभ्याम्
खुर्दितेभ्यः
Genitive
खुर्दितस्य
खुर्दितयोः
खुर्दितानाम्
Locative
खुर्दिते
खुर्दितयोः
खुर्दितेषु


Others