खुर्दायक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
সম্বোধন
खुर्दायक
खुर्दायकौ
खुर्दायकाः
দ্বিতীয়া
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
তৃতীয়া
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
চতুর্থী
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
পঞ্চমী
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ষষ্ঠী
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
সপ্তমী
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
সম্বোধন
खुर्दायक
खुर्दायकौ
खुर्दायकाः
দ্বিতীয়া
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
তৃতীয়া
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
চতুর্থী
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
পঞ্চমী
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ষষ্ঠী
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
সপ্তমী
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु


অন্যান্য