खुर्दनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खुर्दनीयः
खुर्दनीयौ
खुर्दनीयाः
సంబోధన
खुर्दनीय
खुर्दनीयौ
खुर्दनीयाः
ద్వితీయా
खुर्दनीयम्
खुर्दनीयौ
खुर्दनीयान्
తృతీయా
खुर्दनीयेन
खुर्दनीयाभ्याम्
खुर्दनीयैः
చతుర్థీ
खुर्दनीयाय
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
పంచమీ
खुर्दनीयात् / खुर्दनीयाद्
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
షష్ఠీ
खुर्दनीयस्य
खुर्दनीययोः
खुर्दनीयानाम्
సప్తమీ
खुर्दनीये
खुर्दनीययोः
खुर्दनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खुर्दनीयः
खुर्दनीयौ
खुर्दनीयाः
సంబోధన
खुर्दनीय
खुर्दनीयौ
खुर्दनीयाः
ద్వితీయా
खुर्दनीयम्
खुर्दनीयौ
खुर्दनीयान्
తృతీయా
खुर्दनीयेन
खुर्दनीयाभ्याम्
खुर्दनीयैः
చతుర్థీ
खुर्दनीयाय
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
పంచమీ
खुर्दनीयात् / खुर्दनीयाद्
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
షష్ఠీ
खुर्दनीयस्य
खुर्दनीययोः
खुर्दनीयानाम्
సప్తమీ
खुर्दनीये
खुर्दनीययोः
खुर्दनीयेषु


ఇతరులు