खुडित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खुडितः
खुडितौ
खुडिताः
సంబోధన
खुडित
खुडितौ
खुडिताः
ద్వితీయా
खुडितम्
खुडितौ
खुडितान्
తృతీయా
खुडितेन
खुडिताभ्याम्
खुडितैः
చతుర్థీ
खुडिताय
खुडिताभ्याम्
खुडितेभ्यः
పంచమీ
खुडितात् / खुडिताद्
खुडिताभ्याम्
खुडितेभ्यः
షష్ఠీ
खुडितस्य
खुडितयोः
खुडितानाम्
సప్తమీ
खुडिते
खुडितयोः
खुडितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खुडितः
खुडितौ
खुडिताः
సంబోధన
खुडित
खुडितौ
खुडिताः
ద్వితీయా
खुडितम्
खुडितौ
खुडितान्
తృతీయా
खुडितेन
खुडिताभ्याम्
खुडितैः
చతుర్థీ
खुडिताय
खुडिताभ्याम्
खुडितेभ्यः
పంచమీ
खुडितात् / खुडिताद्
खुडिताभ्याम्
खुडितेभ्यः
షష్ఠీ
खुडितस्य
खुडितयोः
खुडितानाम्
సప్తమీ
खुडिते
खुडितयोः
खुडितेषु


ఇతరులు