Declension of खुडित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खुडितः
खुडितौ
खुडिताः
Vocative
खुडित
खुडितौ
खुडिताः
Accusative
खुडितम्
खुडितौ
खुडितान्
Instrumental
खुडितेन
खुडिताभ्याम्
खुडितैः
Dative
खुडिताय
खुडिताभ्याम्
खुडितेभ्यः
Ablative
खुडितात् / खुडिताद्
खुडिताभ्याम्
खुडितेभ्यः
Genitive
खुडितस्य
खुडितयोः
खुडितानाम्
Locative
खुडिते
खुडितयोः
खुडितेषु
 
Sing.
Dual
Plu.
Nomin.
खुडितः
खुडितौ
खुडिताः
Vocative
खुडित
खुडितौ
खुडिताः
Accus.
खुडितम्
खुडितौ
खुडितान्
Instrum.
खुडितेन
खुडिताभ्याम्
खुडितैः
Dative
खुडिताय
खुडिताभ्याम्
खुडितेभ्यः
Ablative
खुडितात् / खुडिताद्
खुडिताभ्याम्
खुडितेभ्यः
Genitive
खुडितस्य
खुडितयोः
खुडितानाम्
Locative
खुडिते
खुडितयोः
खुडितेषु


Others