खादन्ती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खादन्ती
खादन्त्यौ
खादन्त्यः
సంబోధన
खादन्ति
खादन्त्यौ
खादन्त्यः
ద్వితీయా
खादन्तीम्
खादन्त्यौ
खादन्तीः
తృతీయా
खादन्त्या
खादन्तीभ्याम्
खादन्तीभिः
చతుర్థీ
खादन्त्यै
खादन्तीभ्याम्
खादन्तीभ्यः
పంచమీ
खादन्त्याः
खादन्तीभ्याम्
खादन्तीभ्यः
షష్ఠీ
खादन्त्याः
खादन्त्योः
खादन्तीनाम्
సప్తమీ
खादन्त्याम्
खादन्त्योः
खादन्तीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खादन्ती
खादन्त्यौ
खादन्त्यः
సంబోధన
खादन्ति
खादन्त्यौ
खादन्त्यः
ద్వితీయా
खादन्तीम्
खादन्त्यौ
खादन्तीः
తృతీయా
खादन्त्या
खादन्तीभ्याम्
खादन्तीभिः
చతుర్థీ
खादन्त्यै
खादन्तीभ्याम्
खादन्तीभ्यः
పంచమీ
खादन्त्याः
खादन्तीभ्याम्
खादन्तीभ्यः
షష్ఠీ
खादन्त्याः
खादन्त्योः
खादन्तीनाम्
సప్తమీ
खादन्त्याम्
खादन्त्योः
खादन्तीषु