खाडित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खाडितः
खाडितौ
खाडिताः
సంబోధన
खाडित
खाडितौ
खाडिताः
ద్వితీయా
खाडितम्
खाडितौ
खाडितान्
తృతీయా
खाडितेन
खाडिताभ्याम्
खाडितैः
చతుర్థీ
खाडिताय
खाडिताभ्याम्
खाडितेभ्यः
పంచమీ
खाडितात् / खाडिताद्
खाडिताभ्याम्
खाडितेभ्यः
షష్ఠీ
खाडितस्य
खाडितयोः
खाडितानाम्
సప్తమీ
खाडिते
खाडितयोः
खाडितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खाडितः
खाडितौ
खाडिताः
సంబోధన
खाडित
खाडितौ
खाडिताः
ద్వితీయా
खाडितम्
खाडितौ
खाडितान्
తృతీయా
खाडितेन
खाडिताभ्याम्
खाडितैः
చతుర్థీ
खाडिताय
खाडिताभ्याम्
खाडितेभ्यः
పంచమీ
खाडितात् / खाडिताद्
खाडिताभ्याम्
खाडितेभ्यः
షష్ఠీ
खाडितस्य
खाडितयोः
खाडितानाम्
సప్తమీ
खाडिते
खाडितयोः
खाडितेषु


ఇతరులు