Declension of खाडित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खाडितः
खाडितौ
खाडिताः
Vocative
खाडित
खाडितौ
खाडिताः
Accusative
खाडितम्
खाडितौ
खाडितान्
Instrumental
खाडितेन
खाडिताभ्याम्
खाडितैः
Dative
खाडिताय
खाडिताभ्याम्
खाडितेभ्यः
Ablative
खाडितात् / खाडिताद्
खाडिताभ्याम्
खाडितेभ्यः
Genitive
खाडितस्य
खाडितयोः
खाडितानाम्
Locative
खाडिते
खाडितयोः
खाडितेषु
 
Sing.
Dual
Plu.
Nomin.
खाडितः
खाडितौ
खाडिताः
Vocative
खाडित
खाडितौ
खाडिताः
Accus.
खाडितम्
खाडितौ
खाडितान्
Instrum.
खाडितेन
खाडिताभ्याम्
खाडितैः
Dative
खाडिताय
खाडिताभ्याम्
खाडितेभ्यः
Ablative
खाडितात् / खाडिताद्
खाडिताभ्याम्
खाडितेभ्यः
Genitive
खाडितस्य
खाडितयोः
खाडितानाम्
Locative
खाडिते
खाडितयोः
खाडितेषु


Others