Declension of खाट्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खाट्यः
खाट्यौ
खाट्याः
Vocative
खाट्य
खाट्यौ
खाट्याः
Accusative
खाट्यम्
खाट्यौ
खाट्यान्
Instrumental
खाट्येन
खाट्याभ्याम्
खाट्यैः
Dative
खाट्याय
खाट्याभ्याम्
खाट्येभ्यः
Ablative
खाट्यात् / खाट्याद्
खाट्याभ्याम्
खाट्येभ्यः
Genitive
खाट्यस्य
खाट्ययोः
खाट्यानाम्
Locative
खाट्ये
खाट्ययोः
खाट्येषु
 
Sing.
Dual
Plu.
Nomin.
खाट्यः
खाट्यौ
खाट्याः
Vocative
खाट्य
खाट्यौ
खाट्याः
Accus.
खाट्यम्
खाट्यौ
खाट्यान्
Instrum.
खाट्येन
खाट्याभ्याम्
खाट्यैः
Dative
खाट्याय
खाट्याभ्याम्
खाट्येभ्यः
Ablative
खाट्यात् / खाट्याद्
खाट्याभ्याम्
खाट्येभ्यः
Genitive
खाट्यस्य
खाट्ययोः
खाट्यानाम्
Locative
खाट्ये
खाट्ययोः
खाट्येषु


Others