Declension of खाञ्जाल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
Vocative
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
Accusative
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
Instrumental
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
Dative
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
Ablative
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
Genitive
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
Locative
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु
 
Sing.
Dual
Plu.
Nomin.
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
Vocative
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
Accus.
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
Instrum.
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
Dative
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
Ablative
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
Genitive
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
Locative
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु