Declension of खषत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खषन्
खषन्तौ
खषन्तः
Vocative
खषन्
खषन्तौ
खषन्तः
Accusative
खषन्तम्
खषन्तौ
खषतः
Instrumental
खषता
खषद्भ्याम्
खषद्भिः
Dative
खषते
खषद्भ्याम्
खषद्भ्यः
Ablative
खषतः
खषद्भ्याम्
खषद्भ्यः
Genitive
खषतः
खषतोः
खषताम्
Locative
खषति
खषतोः
खषत्सु
 
Sing.
Dual
Plu.
Nomin.
खषन्
खषन्तौ
खषन्तः
Vocative
खषन्
खषन्तौ
खषन्तः
Accus.
खषन्तम्
खषन्तौ
खषतः
Instrum.
खषता
खषद्भ्याम्
खषद्भिः
Dative
खषते
खषद्भ्याम्
खषद्भ्यः
Ablative
खषतः
खषद्भ्याम्
खषद्भ्यः
Genitive
खषतः
खषतोः
खषताम्
Locative
खषति
खषतोः
खषत्सु


Others