खवितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खवितव्यः
खवितव्यौ
खवितव्याः
సంబోధన
खवितव्य
खवितव्यौ
खवितव्याः
ద్వితీయా
खवितव्यम्
खवितव्यौ
खवितव्यान्
తృతీయా
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
చతుర్థీ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
పంచమీ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
షష్ఠీ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
సప్తమీ
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खवितव्यः
खवितव्यौ
खवितव्याः
సంబోధన
खवितव्य
खवितव्यौ
खवितव्याः
ద్వితీయా
खवितव्यम्
खवितव्यौ
खवितव्यान्
తృతీయా
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
చతుర్థీ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
పంచమీ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
షష్ఠీ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
సప్తమీ
खवितव्ये
खवितव्ययोः
खवितव्येषु


ఇతరులు