खवितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
खवितव्यः
खवितव्यौ
खवितव्याः
সম্বোধন
खवितव्य
खवितव्यौ
खवितव्याः
দ্বিতীয়া
खवितव्यम्
खवितव्यौ
खवितव्यान्
তৃতীয়া
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
চতুর্থী
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
পঞ্চমী
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ষষ্ঠী
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
সপ্তমী
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
खवितव्यः
खवितव्यौ
खवितव्याः
সম্বোধন
खवितव्य
खवितव्यौ
खवितव्याः
দ্বিতীয়া
खवितव्यम्
खवितव्यौ
खवितव्यान्
তৃতীয়া
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
চতুর্থী
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
পঞ্চমী
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ষষ্ঠী
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
সপ্তমী
खवितव्ये
खवितव्ययोः
खवितव्येषु


অন্যান্য