Declension of खवितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खवितव्यः
खवितव्यौ
खवितव्याः
Vocative
खवितव्य
खवितव्यौ
खवितव्याः
Accusative
खवितव्यम्
खवितव्यौ
खवितव्यान्
Instrumental
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
Dative
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
Ablative
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
Genitive
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
Locative
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
Sing.
Dual
Plu.
Nomin.
खवितव्यः
खवितव्यौ
खवितव्याः
Vocative
खवितव्य
खवितव्यौ
खवितव्याः
Accus.
खवितव्यम्
खवितव्यौ
खवितव्यान्
Instrum.
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
Dative
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
Ablative
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
Genitive
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
Locative
खवितव्ये
खवितव्ययोः
खवितव्येषु


Others