Declension of खर्जक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खर्जकः
खर्जकौ
खर्जकाः
Vocative
खर्जक
खर्जकौ
खर्जकाः
Accusative
खर्जकम्
खर्जकौ
खर्जकान्
Instrumental
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
Dative
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
Ablative
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
Genitive
खर्जकस्य
खर्जकयोः
खर्जकानाम्
Locative
खर्जके
खर्जकयोः
खर्जकेषु
 
Sing.
Dual
Plu.
Nomin.
खर्जकः
खर्जकौ
खर्जकाः
Vocative
खर्जक
खर्जकौ
खर्जकाः
Accus.
खर्जकम्
खर्जकौ
खर्जकान्
Instrum.
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
Dative
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
Ablative
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
Genitive
खर्जकस्य
खर्जकयोः
खर्जकानाम्
Locative
खर्जके
खर्जकयोः
खर्जकेषु


Others