खर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खरः
खरौ
खराः
సంబోధన
खर
खरौ
खराः
ద్వితీయా
खरम्
खरौ
खरान्
తృతీయా
खरेण
खराभ्याम्
खरैः
చతుర్థీ
खराय
खराभ्याम्
खरेभ्यः
పంచమీ
खरात् / खराद्
खराभ्याम्
खरेभ्यः
షష్ఠీ
खरस्य
खरयोः
खराणाम्
సప్తమీ
खरे
खरयोः
खरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खरः
खरौ
खराः
సంబోధన
खर
खरौ
खराः
ద్వితీయా
खरम्
खरौ
खरान्
తృతీయా
खरेण
खराभ्याम्
खरैः
చతుర్థీ
खराय
खराभ्याम्
खरेभ्यः
పంచమీ
खरात् / खराद्
खराभ्याम्
खरेभ्यः
షష్ఠీ
खरस्य
खरयोः
खराणाम्
సప్తమీ
खरे
खरयोः
खरेषु