खननीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खननीयः
खननीयौ
खननीयाः
సంబోధన
खननीय
खननीयौ
खननीयाः
ద్వితీయా
खननीयम्
खननीयौ
खननीयान्
తృతీయా
खननीयेन
खननीयाभ्याम्
खननीयैः
చతుర్థీ
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
పంచమీ
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
షష్ఠీ
खननीयस्य
खननीययोः
खननीयानाम्
సప్తమీ
खननीये
खननीययोः
खननीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खननीयः
खननीयौ
खननीयाः
సంబోధన
खननीय
खननीयौ
खननीयाः
ద్వితీయా
खननीयम्
खननीयौ
खननीयान्
తృతీయా
खननीयेन
खननीयाभ्याम्
खननीयैः
చతుర్థీ
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
పంచమీ
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
షష్ఠీ
खननीयस्य
खननीययोः
खननीयानाम्
సప్తమీ
खननीये
खननीययोः
खननीयेषु


ఇతరులు