Declension of खननीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
खननीयः
खननीयौ
खननीयाः
Vocative
खननीय
खननीयौ
खननीयाः
Accusative
खननीयम्
खननीयौ
खननीयान्
Instrumental
खननीयेन
खननीयाभ्याम्
खननीयैः
Dative
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
Ablative
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
Genitive
खननीयस्य
खननीययोः
खननीयानाम्
Locative
खननीये
खननीययोः
खननीयेषु
 
Sing.
Dual
Plu.
Nomin.
खननीयः
खननीयौ
खननीयाः
Vocative
खननीय
खननीयौ
खननीयाः
Accus.
खननीयम्
खननीयौ
खननीयान्
Instrum.
खननीयेन
खननीयाभ्याम्
खननीयैः
Dative
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
Ablative
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
Genitive
खननीयस्य
खननीययोः
खननीयानाम्
Locative
खननीये
खननीययोः
खननीयेषु


Others