खदूरक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
खदूरकः
खदूरकौ
खदूरकाः
సంబోధన
खदूरक
खदूरकौ
खदूरकाः
ద్వితీయా
खदूरकम्
खदूरकौ
खदूरकान्
తృతీయా
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
చతుర్థీ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
పంచమీ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
షష్ఠీ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
సప్తమీ
खदूरके
खदूरकयोः
खदूरकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
खदूरकः
खदूरकौ
खदूरकाः
సంబోధన
खदूरक
खदूरकौ
खदूरकाः
ద్వితీయా
खदूरकम्
खदूरकौ
खदूरकान्
తృతీయా
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
చతుర్థీ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
పంచమీ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
షష్ఠీ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
సప్తమీ
खदूरके
खदूरकयोः
खदूरकेषु